B 74-6 Rāmagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 74/6
Title: Rāmagītā
Dimensions: 30.5 x 15 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1530
Remarks:


Reel No. B 74-6

Inventory No.: 56831

Title Rāmagītā and Rāmagītā-Setuṭīkā

Remarks a commentary setu on Rāmagītā by Rāmavarmā, assigned to the Adhyātmarāmāyaṇa

Author Vyāsa / Rāmavarmā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Newarī

Material paper

State incomplete, available fols. 11r–32r

Size 30.5 x 15.0 cm

Folios 13

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title rā.gī. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4624

Manuscript Features

Text is available from the end of the second stanza from the foliation 11r.

Excerpts

«Beginning of the root text:»

  1. tiryaktvam thāha rāghavaḥ || 2 ||

(5) kadācid ekānta upasthitaṃ prabhuṃ

rāmaṃ ramālālitapādapaṃkajaṃ ||

saumitrar āsāditaśuddhabhāvanaḥ

(6) praṇamya bhaktyā vinayānvito vravīt || [3](!) || (fol. 11r1,5–6)

«Beginning of the commentary:»

udārā gurudevaviśvāsalakṣaṇamahāguṇavatī, yadvā udārā (2) dānaśīlā buddhir yasya tena purātanīḥ prācīnarājasambandhinīḥ śubhā 'dharmādharmanirnetryaḥ(!) || pramattasya sva (3) gomiśritabrāhmaṇagodānāt pramattasya nṛgasya rājño dvijasya śāpāt tiryaktvam āha, tenājñānakṛtabrahma(4)svāpahāreṇa paramadhārmikasyāpīdṛśyavastheti sarvathā brahmasvavimikhatā dharma iti sūcitam || 2 || (fol. 11r1–4)

«End of the root text:»

vijñānam etad akhi(8)laṃ śrutisāram ekaṃ

vedāntavedyacaraṇena mayaiva gītaṃ ||

yaḥ śraddhayā paripaṭhed gurubhaktiyukto

(9) mad rūpam eti yadi mad vacanena bhaktiḥ || 62 || (fol. 31v7–9)

«End of the commentary:»

idānīm etad graṃthārthālocanāsamarthasya pārthaṃ(!)(10)mātrato pi mahatphalam āha || vijñānaṃ vijñānajanakaṃ karaṇavyutpatteti bodhyaṃ || vedāntair upani(1)ṣadvākyair vedyaṃ caraṇaṃ jagajjanyādilakṣaṇaṃ karma yasya tena || nanu paṭhanamātrād etādṛśa mahatphalaprāptiḥ katham ity āśāṃkyaḥ bhavaty eveti sūcayan tatra hetum āha, mad vacaneṣu viśvāso (3) bhaktir viśvāso yad īty(!) arthaḥ || guruvākyaviśvāsasyaiva phaladāyakatvād iti bhāvaḥ || 62 || || (fol. 31v9–32r3)

«Colophon of the root text:»

iti śrīmad adhyā(4)tmarāmāyaṇe umāmaheśvarasaṃvāde uttarakāṃḍe śrīrāmagītā samāptā || || (fol. 32r3–4)

«Colophon of the commentary:»

iti śrīmat sakala ○ (5) śrīrāmavarmaṇaḥ kṛtvā(!)vadhyātmarāmāyaṇasetāv uttarakāṃḍe rāmagītāṭīkā samāptā || ||(6) || || śrīrāmaprītaye stu || || śubham astu || || (fol. 32r3–6)

Microfilm Details

Reel No. B74/6

Date of Filming not indicated

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-10-2007

Bibliography