B 74-6 Rāmagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 74/6
Title: Rāmagītā
Dimensions: 30.5 x 15 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1530
Remarks:
Reel No. B 74-6
Inventory No.: 56831
Title Rāmagītā and Rāmagītā-Setuṭīkā
Remarks a commentary setu on Rāmagītā by Rāmavarmā, assigned to the Adhyātmarāmāyaṇa
Author Vyāsa / Rāmavarmā
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Newarī
Material paper
State incomplete, available fols. 11r–32r
Size 30.5 x 15.0 cm
Folios 13
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title rā.gī. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4624
Manuscript Features
Text is available from the end of the second stanza from the foliation 11r.
Excerpts
«Beginning of the root text:»
- tiryaktvam thāha rāghavaḥ || 2 ||
(5) kadācid ekānta upasthitaṃ prabhuṃ
rāmaṃ ramālālitapādapaṃkajaṃ ||
saumitrar āsāditaśuddhabhāvanaḥ
(6) praṇamya bhaktyā vinayānvito vravīt || [3](!) || (fol. 11r1,5–6)
«Beginning of the commentary:»
udārā gurudevaviśvāsalakṣaṇamahāguṇavatī, yadvā udārā (2) dānaśīlā buddhir yasya tena purātanīḥ prācīnarājasambandhinīḥ śubhā 'dharmādharmanirnetryaḥ(!) || pramattasya sva (3) gomiśritabrāhmaṇagodānāt pramattasya nṛgasya rājño dvijasya śāpāt tiryaktvam āha, tenājñānakṛtabrahma(4)svāpahāreṇa paramadhārmikasyāpīdṛśyavastheti sarvathā brahmasvavimikhatā dharma iti sūcitam || 2 || (fol. 11r1–4)
«End of the root text:»
vijñānam etad akhi(8)laṃ śrutisāram ekaṃ
vedāntavedyacaraṇena mayaiva gītaṃ ||
yaḥ śraddhayā paripaṭhed gurubhaktiyukto
(9) mad rūpam eti yadi mad vacanena bhaktiḥ || 62 || (fol. 31v7–9)
«End of the commentary:»
idānīm etad graṃthārthālocanāsamarthasya pārthaṃ(!)(10)mātrato pi mahatphalam āha || vijñānaṃ vijñānajanakaṃ karaṇavyutpatteti bodhyaṃ || vedāntair upani(1)ṣadvākyair vedyaṃ caraṇaṃ jagajjanyādilakṣaṇaṃ karma yasya tena || nanu paṭhanamātrād etādṛśa mahatphalaprāptiḥ katham ity āśāṃkyaḥ bhavaty eveti sūcayan tatra hetum āha, mad vacaneṣu viśvāso (3) bhaktir viśvāso yad īty(!) arthaḥ || guruvākyaviśvāsasyaiva phaladāyakatvād iti bhāvaḥ || 62 || || (fol. 31v9–32r3)
«Colophon of the root text:»
iti śrīmad adhyā(4)tmarāmāyaṇe umāmaheśvarasaṃvāde uttarakāṃḍe śrīrāmagītā samāptā || || (fol. 32r3–4)
«Colophon of the commentary:»
iti śrīmat sakala ○ (5) śrīrāmavarmaṇaḥ kṛtvā(!)vadhyātmarāmāyaṇasetāv uttarakāṃḍe rāmagītāṭīkā samāptā || ||(6) || || śrīrāmaprītaye stu || || śubham astu || || (fol. 32r3–6)
Microfilm Details
Reel No. B74/6
Date of Filming not indicated
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-10-2007
Bibliography